B 362-19 Kātyanoktavivāhavidhi
Manuscript culture infobox
Filmed in: B 362/19
Title: Vivāhavidhi
Dimensions: 28 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/730
Remarks:
Reel No. B 362/19
Inventory No. 106574
Title Kātyanoktavivāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 28.0 x 10.5 cm
Binding Hole(s)
Folios 7
Lines per Page 8
Foliation damaged
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/730
Manuscript Features
Excerpts
«Beginning»
śrīparamagurave ||
atha varaṃ vṛṇīte balabaddhṛ vai devā pūtasya grahasya homaṃ prepsaṃti te tasmā etaṃ vara guṃ
samarddhayanti kṣipreṇa imaṃ grahaṃ juha++te tasmād varaṃ vṛnīte || atha varaṃ vṛṇīte ya guṃ ha
vai kaṃ caṣukumārodhvaraṃ vṛṇīte so smai sarva samṛdhyati tasmād varaṃ vṛṇīte || atha vārā + |
upānahā upamuṃcate gnau devā ghṛtakuṃbhaṃ praveśayāṃ cakruḥ || tato varāha saṃbabhūva
tasmāt vārāho me ḍuro ghṛtāghni saṃbabhūva || (exp. 3t1–3)
«End»
amoham asmi sātvam asya mo ahaṃ | sāmāhammasmilkaṃ dyaur ahaṃ pṛthivī tvāṃ tāv ehi
vivāhāvahai sara reto dadhāvahaiḥ prajāṃ prajanayāvahaiḥ putrān putrāvahaiḥ vidyān vidyāvahaiḥ
bahūn te saṃtu jaradaṣṭayaḥ saṃpṛyo rociṣṇu sumanasya mānau | paśyemna śaradaḥ śataṃ jīvema
śaradaḥ śatam iti || || athainam asmā narma rohayaty uttarato gner dakṣiṇapādena || ārohemasmān
na mara,evatva guṃ sthirā bhava || abhipṛṣṭa pṛtanyato vabādha svapṛtanāyataḥ | ity atha gāthāṃ
gāyati | sa(ra)svatī predam avasu subhage vājinīvatī | yā tvāṃ viśvasya bhūyasya prajanayā
masyāgrataḥ | yasyāṃ bhūta guṃ samabhava yasyāṃ viśvam idam jagat | tāṃ adya gāthāṃ gāsyāmi
yā strīṇāṃm uttam yaśaḥ ityathaḥ parikrāmata tubhyam agne paryahavan sūryāṃ vahatu nā saha |
punaḥ patībhyo (exp. 9b6–11)
«Colophon»x
Microfilm Details
Reel No. B 362/19
Date of Filming 03-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 17-04-2013
Bibliography