B 362-19 Kātyanoktavivāhavidhi

Manuscript culture infobox

Filmed in: B 362/19
Title: Vivāhavidhi
Dimensions: 28 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/730
Remarks:


Reel No. B 362/19

Inventory No. 106574

Title Kātyanoktavivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 28.0 x 10.5 cm

Binding Hole(s)

Folios 7

Lines per Page 8

Foliation damaged

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/730

Manuscript Features

Excerpts

«Beginning»


śrīparamagurave ||


atha varaṃ vṛṇīte balabaddhṛ vai devā pūtasya grahasya homaṃ prepsaṃti te tasmā etaṃ vara guṃ


samarddhayanti kṣipreṇa imaṃ grahaṃ juha++te tasmād varaṃ vṛnīte || atha varaṃ vṛṇīte ya guṃ ha


vai kaṃ caṣukumārodhvaraṃ vṛṇīte so smai sarva samṛdhyati tasmād varaṃ vṛṇīte || atha vārā + |


upānahā upamuṃcate gnau devā ghṛtakuṃbhaṃ praveśayāṃ cakruḥ || tato varāha saṃbabhūva


tasmāt vārāho me ḍuro ghṛtāghni saṃbabhūva || (exp. 3t1–3)


«End»


amoham asmi sātvam asya mo ahaṃ | sāmāhammasmilkaṃ dyaur ahaṃ pṛthivī tvāṃ tāv ehi


vivāhāvahai sara reto dadhāvahaiḥ prajāṃ prajanayāvahaiḥ putrān putrāvahaiḥ vidyān vidyāvahaiḥ


bahūn te saṃtu jaradaṣṭayaḥ saṃpṛyo rociṣṇu sumanasya mānau | paśyemna śaradaḥ śataṃ jīvema


śaradaḥ śatam iti || || athainam asmā narma rohayaty uttarato gner dakṣiṇapādena || ārohemasmān


na mara,evatva guṃ sthirā bhava || abhipṛṣṭa pṛtanyato vabādha svapṛtanāyataḥ | ity atha gāthāṃ


gāyati | sa(ra)svatī predam avasu subhage vājinīvatī | yā tvāṃ viśvasya bhūyasya prajanayā


masyāgrataḥ | yasyāṃ bhūta guṃ samabhava yasyāṃ viśvam idam jagat | tāṃ adya gāthāṃ gāsyāmi


yā strīṇāṃm uttam yaśaḥ ityathaḥ parikrāmata tubhyam agne paryahavan sūryāṃ vahatu nā saha |


punaḥ patībhyo (exp. 9b6–11)


«Colophon»x


Microfilm Details

Reel No. B 362/19

Date of Filming 03-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-04-2013

Bibliography